Original

कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥ १८ ॥

Segmented

कथम् आभ्याम् अभिध्यातः संसृष्टो दारुणेन वा रणे जीवन् विमुच्येत पदा भूमिम् उपस्पृशन्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आभ्याम् इदम् pos=n,g=m,c=3,n=d
अभिध्यातः अभिध्यै pos=va,g=m,c=1,n=s,f=part
संसृष्टो संसृज् pos=va,g=m,c=1,n=s,f=part
दारुणेन दारुण pos=a,g=m,c=3,n=s
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
पदा पद् pos=n,g=m,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part