Original

को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् ।गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥ १७ ॥

Segmented

को हि आभ्याम् जीवित-आकाङ्क्षी प्राप्य-अस्त्रम् अरि-मर्दनम् गजो वाजी नरो वा अपि पुनः स्वस्ति गृहान् व्रजेत्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
आभ्याम् इदम् pos=n,g=m,c=3,n=d
जीवित जीवित pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=va,comp=y,f=krtya
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
गजो गज pos=n,g=m,c=1,n=s
वाजी वाजिन् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
पुनः पुनर् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin