Original

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ १६ ॥

Segmented

अनिलो वा वहेत् मेरुम् द्यौः वा अपि निपतेत् महीम् युगम् वा परिवर्तेत यदि एवम् स्याद् यथा आत्थ माम्

Analysis

Word Lemma Parse
अनिलो अनिल pos=n,g=m,c=1,n=s
वा वा pos=i
वहेत् वह् pos=v,p=3,n=s,l=vidhilin
मेरुम् मेरु pos=n,g=m,c=2,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
वा वा pos=i
अपि अपि pos=i
निपतेत् निपत् pos=v,p=3,n=s,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s
युगम् युग pos=n,g=n,c=1,n=s
वा वा pos=i
परिवर्तेत परिवृत् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
एवम् एवम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s