Original

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः ।युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥ १४ ॥

Segmented

ब्राह्मे धनुषि च आचार्यम् वेदयोः अन्तरम् द्वयोः युधि धुर्यम् अविक्षोभ्यम् अनीक-धरम् अच्युतम्

Analysis

Word Lemma Parse
ब्राह्मे ब्राह्म pos=a,g=n,c=7,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
वेदयोः वेद pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s
धुर्यम् धुर्य pos=n,g=m,c=2,n=s
अविक्षोभ्यम् अविक्षोभ्य pos=a,g=m,c=2,n=s
अनीक अनीक pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s