Original

द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि ।अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ १३ ॥

Segmented

द्रोणम् च युध्यताम् श्रेष्ठम् शचीपति-समम् युधि अजित्वा संयुगे पार्थ राज्यम् कथम् इह इच्छसि

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
शचीपति शचीपति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
अजित्वा अजित्वा pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat