Original

असमागम्य भीष्मेण संयुगे किं विकत्थसे ।आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥ १२ ॥

Segmented

असमागम्य भीष्मेण संयुगे किम् विकत्थसे आरुरुक्षुः यथा मन्दः पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
असमागम्य असमागम्य pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
किम् किम् pos=i
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
आरुरुक्षुः आरुरुक्षु pos=a,g=m,c=1,n=s
यथा यथा pos=i
मन्दः मन्द pos=a,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s