Original

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥ ११ ॥

Segmented

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रम् अकर्दमम् समः पन्था भृता योधाः श्वो युध्यस्व स केशवः

Analysis

Word Lemma Parse
लोहाभिहारो लोहाभिहार pos=n,g=m,c=1,n=s
निर्वृत्तः निर्वृत् pos=va,g=m,c=1,n=s,f=part
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=1,n=s
अकर्दमम् अकर्दम pos=a,g=n,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
भृता भृ pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
श्वो श्वस् pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
pos=i
केशवः केशव pos=n,g=m,c=1,n=s