Original

अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ १० ॥

Segmented

अशक्तेन च यत् शप्तम् भीमसेनेन पाण्डव दुःशासनस्य रुधिरम् पीयताम् यदि शक्यते

Analysis

Word Lemma Parse
अशक्तेन अशक्त pos=a,g=m,c=3,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शप्तम् शप् pos=va,g=n,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
पीयताम् पा pos=v,p=3,n=s,l=lot
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat