Original

संजय उवाच ।त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।न तु दुर्योधने दोषमिममासक्तुमर्हसि ।शृणुष्वानवशेषेण वदतो मम पार्थिव ॥ ८ ॥

Segmented

संजय उवाच त्वद्-युक्तः ऽयम् अनुप्रश्नो महा-राज यथा अर्हसि न तु दुर्योधने दोषम् इमम् आसक्तुम् अर्हसि शृणुष्व अनवशेषेन वदतो मम पार्थिव

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नो अनुप्रश्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
तु तु pos=i
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
आसक्तुम् आसञ्ज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अनवशेषेन अनवशेष pos=n,g=m,c=3,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s