Original

भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ ६ ॥

Segmented

भवति एव हि मे सूत बुद्धिः दोष-अनुदर्शिन् दुर्योधनम् समासाद्य पुनः सा परिवर्तते

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
एव एव pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
दोष दोष pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=f,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पुनः पुनर् pos=i
सा तद् pos=n,g=f,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat