Original

दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ॥ ४ ॥

Segmented

दिष्टम् एव परम् मन्ये पौरुषम् च अपि अनर्थकम् यद् अहम् जानमानो ऽपि युद्ध-दोषान् क्षय-उदयान्

Analysis

Word Lemma Parse
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनर्थकम् अनर्थक pos=a,g=n,c=2,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
जानमानो ज्ञा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
युद्ध युद्ध pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
क्षय क्षय pos=n,comp=y
उदयान् उदय pos=n,g=m,c=2,n=p