Original

वैशंपायन उवाच ।तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ ।धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत् ॥ २ ॥

Segmented

वैशंपायन उवाच तथा व्यूढेषु अनीकेषु यत् तेषु भरत-ऋषभ धृतराष्ट्रो महा-राज संजयम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
यत् यत् pos=i
तेषु तद् pos=n,g=n,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संजयम् संजय pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan