Original

केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया ।पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ॥ १५ ॥

Segmented

केचिद् ईश्वर-निर्दिष्टाः केचिद् एव यदृच्छया पूर्व-कर्मभिः अपि अन्ये त्रैधम् एतद् विकृष्यते

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ईश्वर ईश्वर pos=n,comp=y
निर्दिष्टाः निर्दिश् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
पूर्व पूर्व pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
त्रैधम् त्रैध pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विकृष्यते विकृष् pos=v,p=3,n=s,l=lat