Original

हयानां च गजानां च राज्ञां चामिततेजसाम् ।वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ १२ ॥

Segmented

हयानाम् च गजानाम् च राज्ञाम् च अमित-तेजस् वैशसम् समरे वृत्तम् यत् तत् मे शृणु सर्वशः

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
अमित अमित pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
वैशसम् वैशस pos=n,g=n,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वशः सर्वशस् pos=i