Original

जनमेजय उवाच ।तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ॥ १ ॥

Segmented

जनमेजय उवाच तथा व्यूढेषु अनीकेषु कुरुक्षेत्रे द्विजर्षभ किम् अकुर्वन्त कुरवः कालेन अभिप्रचोदिताः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
कुरवः कुरु pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
अभिप्रचोदिताः अभिप्रचोदय् pos=va,g=m,c=1,n=p,f=part