Original

षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ।प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥ ९ ॥

Segmented

षोडश स्त्री-सहस्राणि रत्नानि विविधानि च प्रतिपेदे हृषीकेशः शार्ङ्गम् च धनुः उत्तमम्

Analysis

Word Lemma Parse
षोडश षोडशन् pos=a,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
शार्ङ्गम् शार्ङ्ग pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s