Original

संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ।निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥ ८ ॥

Segmented

संछिद्य मौरवान् पाशान् निहत्य मुरम् ओजसा निर्जित्य नरकम् भौमम् आहृत्य मणि-कुण्डले

Analysis

Word Lemma Parse
संछिद्य संछिद् pos=vi
मौरवान् मौरव pos=a,g=m,c=2,n=p
पाशान् पाश pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
मुरम् मुर pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
निर्जित्य निर्जि pos=vi
नरकम् नरक pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
आहृत्य आहृ pos=vi
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d