Original

गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ।द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥ ७ ॥

Segmented

गाण्डीवम् पावकाल् लेभे खाण्डवे पाकशासनिः द्रुमाद् रुक्मी महा-तेजाः विजयम् प्रत्यपद्यत

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
पावकाल् पावक pos=n,g=m,c=5,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
द्रुमाद् द्रुम pos=n,g=m,c=5,n=s
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan