Original

शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ।धारयामास यत्कृष्णः परसेनाभयावहम् ॥ ६ ॥

Segmented

शार्ङ्गम् तु वैष्णवम् प्राहुः दिव्यम् तेजः-मयम् धनुः धारयामास यत् कृष्णः पर-सेना-भय-आवहम्

Analysis

Word Lemma Parse
शार्ङ्गम् शार्ङ्ग pos=n,g=n,c=2,n=s
तु तु pos=i
वैष्णवम् वैष्णव pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
सेना सेना pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s