Original

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥ ५ ॥

Segmented

त्रीणि एव एतानि दिव्यानि धनूंषि दिविचारिणाम् वारुणम् गाण्डिवम् तत्र माहेन्द्रम् विजयम् धनुः

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
एव एव pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
दिविचारिणाम् दिविचारिन् pos=n,g=m,c=6,n=p
वारुणम् वारुण pos=a,g=n,c=1,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
माहेन्द्रम् माहेन्द्र pos=a,g=n,c=1,n=s
विजयम् विजय pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s