Original

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥ ४ ॥

Segmented

यो माहेन्द्रम् धनुः लेभे तुल्यम् गाण्डीव-तेजसा शार्ङ्गेण च महा-बाहुः संमितम् दिव्यम् अक्षयम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माहेन्द्रम् माहेन्द्र pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
गाण्डीव गाण्डीव pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
शार्ङ्गेण शार्ङ्ग pos=n,g=n,c=3,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
संमितम् संमा pos=va,g=n,c=2,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s