Original

द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः ।रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥ ३६ ॥

Segmented

द्वौ एव तु महा-राज तस्माद् युद्धाद् व्यपेयतुः रौहिणेयः च वार्ष्णेयो रुक्मी च वसुधाधिपः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
व्यपेयतुः व्यपे pos=v,p=3,n=d,l=lit
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
pos=i
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s