Original

तथैव चाभिगम्यैनमुवाच स नराधिपः ।प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥ ३५ ॥

Segmented

तथा एव च अभिगम्य एनम् उवाच स नराधिपः प्रत्याख्यातः च तेन अपि स तदा शूर-मानिना

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
अभिगम्य अभिगम् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
शूर शूर pos=n,comp=y
मानिना मानिन् pos=a,g=m,c=3,n=s