Original

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥ ३४ ॥

Segmented

विनिवर्त्य ततो रुक्मी सेनाम् सागर-संनिभाम् दुर्योधनम् उपागच्छत् तथा एव भरत-ऋषभ

Analysis

Word Lemma Parse
विनिवर्त्य विनिवर्तय् pos=vi
ततो ततस् pos=i
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
संनिभाम् संनिभ pos=a,g=f,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s