Original

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥ ३३ ॥

Segmented

न अस्मि भीतो महा-बाहो सहाय-अर्थः च न अस्ति मे यथाकामम् यथायोगम् गच्छ वा अन्यत्र तिष्ठ वा

Analysis

Word Lemma Parse
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भीतो भी pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सहाय सहाय pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
यथायोगम् यथायोगम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
अन्यत्र अन्यत्र pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वा वा pos=i