Original

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् ।वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥ ३२ ॥

Segmented

कथम् अस्मद्विधो ब्रूयाद् भीतो अस्मि इति अयशस्करम् वचनम् नर-शार्दूल वज्र-आयुधम् अपि स्वयम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अस्मद्विधो अस्मद्विध pos=a,g=m,c=1,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
भीतो भी pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अयशस्करम् अयशस्कर pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i