Original

कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः ।द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥ ३१ ॥

Segmented

कौरवाणाम् कुले जातः पाण्डोः पुत्रो विशेषतः द्रोणम् व्यपदिशञ् शिष्यो वासुदेव-सहायवान्

Analysis

Word Lemma Parse
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
व्यपदिशञ् व्यपदिश् pos=va,g=m,c=1,n=s,f=part
शिष्यो शिष्य pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s