Original

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ ३० ॥

Segmented

धारयन् गाण्डिवम् दिव्यम् धनुः-तेजः-मयम् दृढम् अक्षय्य-शर-संयुक्तः दिव्य-अस्त्र-परिबृंहितः

Analysis

Word Lemma Parse
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
अक्षय्य अक्षय्य pos=a,comp=y
शर शर pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
परिबृंहितः परिबृंहय् pos=va,g=m,c=1,n=s,f=part