Original

यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥ ३ ॥

Segmented

यः किम्पुरुष-सिंहस्य गन्धमादन-वासिनः शिष्यः कृत्स्नम् धनुर्वेदम् चतुष्पादम् अवाप्तवान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
किम्पुरुष किम्पुरुष pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
गन्धमादन गन्धमादन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
चतुष्पादम् चतुष्पाद pos=a,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part