Original

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥ २९ ॥

Segmented

उपजीव्य रणे रुद्रम् शक्रम् वैश्रवणम् यमम् वरुणम् पावकम् च एव कृपम् द्रोणम् च माधवम्

Analysis

Word Lemma Parse
उपजीव्य उपजीव् pos=vi
रणे रण pos=n,g=m,c=7,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
यमम् यम pos=n,g=m,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s