Original

तथा विराटनगरे कुरुभिः सह संगरे ।युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥ २८ ॥

Segmented

तथा विराट-नगरे कुरुभिः सह संगरे युध्यतो बहुभिः तात कः सहायो अभवत् मे

Analysis

Word Lemma Parse
तथा तथा pos=i
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i
संगरे संगर pos=n,g=m,c=7,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
सहायो सहाय pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s