Original

निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥ २७ ॥

Segmented

निवात-कवचैः युद्धे कालकेयैः च दानवैः तत्र मे युध्यमानस्य कः सहायः तदा भवत्

Analysis

Word Lemma Parse
निवात निवात pos=a,comp=y
कवचैः कवच pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
कालकेयैः कालकेय pos=n,g=m,c=3,n=p
pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
कः pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan