Original

तथा प्रतिभये तस्मिन्देवदानवसंकुले ।खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥ २६ ॥

Segmented

तथा प्रतिभये तस्मिन् देव-दानव-संकुले खाण्डवे युध्यमानस्य कः सहायः तदा भवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रतिभये प्रतिभय pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
कः pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan