Original

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ २५ ॥

Segmented

युध्यमानस्य मे वीर गन्धर्वैः सु महा-बलैः सहायो घोष-यात्रायाम् कः तदा आसीत् सखा मम

Analysis

Word Lemma Parse
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
सहायो सहाय pos=n,g=m,c=1,n=s
घोष घोष pos=n,comp=y
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
कः pos=n,g=m,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सखा सखि pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s