Original

वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ।उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ २४ ॥

Segmented

वासुदेवम् अभिप्रेक्ष्य धर्मराजम् च पाण्डवम् उवाच धीमान् कौन्तेयः प्रहस्य सखि-पूर्वकम्

Analysis

Word Lemma Parse
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
सखि सखि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=m,c=2,n=s