Original

इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ।शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥ २३ ॥

Segmented

इति उक्तवान् धर्मराजस्य केशवस्य च संनिधौ शृण्वताम् पार्थिव-इन्द्राणाम् अन्येषाम् च एव सर्वशः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i