Original

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥ २२ ॥

Segmented

न हि मे विक्रमे तुल्यः पुमान् अस्ति इह कश्चन निहत्य समरे शत्रून् ते दास्यामि फल्गुन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
विक्रमे विक्रम pos=n,g=m,c=7,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
फल्गुन फल्गुन pos=n,g=m,c=8,n=s