Original

सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव ।करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥ २१ ॥

Segmented

सहायो ऽस्मि स्थितो युद्धे यदि भीतो ऽसि पाण्डव करिष्यामि रणे साह्यम् असह्यम् तव शत्रुभिः

Analysis

Word Lemma Parse
सहायो सहाय pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
यदि यदि pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
असह्यम् असह्य pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p