Original

स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः ।प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ।उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् ॥ २० ॥

Segmented

स पूजितः पाण्डु-सुतैः यथान्यायम् सु सत्कृतः प्रतिपूज्य च तान् सर्वान् विश्रान्तः सह सैनिकः उवाच मध्ये वीराणाम् कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
यथान्यायम् यथान्यायम् pos=i
सु सु pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सैनिकः सैनिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s