Original

आहृतीनामधिपतेर्भोजस्यातियशस्विनः ।दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ २ ॥

Segmented

आहृतीनाम् अधिपतेः भोजस्य अति यशस्विनः दाक्षिणात्य-पत्युः पुत्रो दिक्षु रुक्मी इति विश्रुतः

Analysis

Word Lemma Parse
आहृतीनाम् आहृति pos=n,g=m,c=6,n=p
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
भोजस्य भोज pos=n,g=m,c=6,n=s
अति अति pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
दाक्षिणात्य दाक्षिणात्य pos=a,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part