Original

विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ।युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥ १९ ॥

Segmented

विदितः पाण्डवेयानाम् वासुदेव-प्रिय-ईप्सया युधिष्ठिरः तु तम् राजा प्रत्युद्गम्य अभ्यपूजयत्

Analysis

Word Lemma Parse
विदितः विद् pos=va,g=m,c=1,n=s,f=part
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
वासुदेव वासुदेव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan