Original

स भोजराजः सैन्येन महता परिवारितः ।अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥ १७ ॥

Segmented

स भोज-राजः सैन्येन महता परिवारितः अक्षौहिण्या महा-वीर्यः पाण्डवान् समुपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun