Original

सैन्येन महता तेन प्रभूतगजवाजिना ।पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥ १६ ॥

Segmented

सैन्येन महता तेन प्रभूत-गज-वाजिन् पुरम् तद् भुवि विख्यातम् नाम्ना भोजकटम् नृप

Analysis

Word Lemma Parse
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
प्रभूत प्रभूत pos=a,comp=y
गज गज pos=n,comp=y
वाजिन् वाजिन् pos=n,g=n,c=3,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
भोजकटम् भोजकट pos=n,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s