Original

यत्रैव कृष्णेन रणे निर्जितः परवीरहा ।तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥ १५ ॥

Segmented

यत्र एव कृष्णेन रणे निर्जितः पर-वीर-हा तत्र भोजकटम् नाम चक्रे नगरम् उत्तमम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
एव एव pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
भोजकटम् भोजकट pos=n,g=n,c=2,n=s
नाम नाम pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s