Original

स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ।व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥ १४ ॥

Segmented

स समासाद्य वार्ष्णेयम् योगानाम् ईश्वरम् प्रभुम् व्यंसितो व्रीडितो राजन्न् आजगाम स कुण्डिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
व्यंसितो व्यंसय् pos=va,g=m,c=1,n=s,f=part
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कुण्डिनम् कुण्डिन pos=n,g=n,c=2,n=s