Original

सेनया चतुरङ्गिण्या महत्या दूरपातया ।विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥ १३ ॥

Segmented

सेनया चतुरङ्गिण्या महत्या दूर-पातया विचित्र-आयुध-वर्मिन् गङ्गया इव प्रवृद्धया

Analysis

Word Lemma Parse
सेनया सेना pos=n,g=f,c=3,n=s
चतुरङ्गिण्या चतुरङ्गिन् pos=a,g=f,c=3,n=s
महत्या महत् pos=a,g=f,c=3,n=s
दूर दूर pos=a,comp=y
पातया पात pos=n,g=f,c=3,n=s
विचित्र विचित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
वर्मिन् वर्मिन् pos=a,g=f,c=3,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
इव इव pos=i
प्रवृद्धया प्रवृध् pos=va,g=f,c=3,n=s,f=part