Original

कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् ।ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥ १२ ॥

Segmented

कृत्वा प्रतिज्ञाम् न अहत्वा निवर्तिष्यामि केशवम् ततो ऽन्वधावद् वार्ष्णेयम् सर्व-शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
अहत्वा अहत्वा pos=i
निवर्तिष्यामि निवृत् pos=v,p=1,n=s,l=lrt
केशवम् केशव pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽन्वधावद् अनुधाव् pos=v,p=3,n=s,l=lan
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s