Original

नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः ।रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥ ११ ॥

Segmented

न अमृष्यत पुरा यो ऽसौ स्व-बाहु-बल-दर्पितः रुक्मिण्या हरणम् वीरो वासुदेवेन धीमता

Analysis

Word Lemma Parse
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
रुक्मिण्या रुक्मिणी pos=n,g=f,c=6,n=s
हरणम् हरण pos=n,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s