Original

रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् ।विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥ १० ॥

Segmented

रुक्मी तु विजयम् लब्ध्वा धनुः मेघ-सम-स्वनम् विभीषयन्न् इव जगत् पाण्डवान् अभ्यवर्तत

Analysis

Word Lemma Parse
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
तु तु pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
मेघ मेघ pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
विभीषयन्न् विभीषय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan