Original

वैशंपायन उवाच ।एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥ १ ॥

Segmented

वैशंपायन उवाच हिरण्यलोम्नो नृपतेः साक्षाद् इन्द्र-सखस्य वै

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यलोम्नो हिरण्यलोमन् pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
इन्द्र इन्द्र pos=n,comp=y
सखस्य सख pos=n,g=m,c=6,n=s
वै वै pos=i